B 80-12 Śivagītā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 80/12
Title: Śivagītā
Dimensions: 36.5 x 10.5 cm x 27 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 780
Acc No.: NAK 5/3805
Remarks:


Reel No. B 80-12 Inventory No. 66019

Title Śivagītā

Remarks assigned to the Padmapurāṇa

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 36.5 x 10.5 cm

Folios 28

Lines per Folio 9

Foliation figures in lower right-hand margin of the verso

Scribe Rāmacandra

Date of Copying NS 780

Place of Deposit NAK

Accession No. 5/3805

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

sūta uvāca ||

athātaḥ saṃpravakṣyāmi śuddhaṃ kaivalyamuktidaṃ |

anugrahān maheśasya bhavaduḥkhasya bhaiṣajaṃ (!) ||

na karmmaṇām anuṣṭhānair na dānais tapasāḥ (!) (2) pi vā |

kaivalyaṃ labhate marttyaḥ kintu jñānena kevalaṃ ||

rāmasya (!) daṇḍakāraṇye pārvvatīpatinā purā |

yo (!) proktā śivagītākhyā, guhyād guhyatamā hi sā ||

yasyāḥ smaraṇa(3)mātreṇa nṛṇāṃ muktir dhruvā bhavet |

purā sanatkumārāya, skandenābhihitā hi sā || (fol. 1v1–3)

End

|| ṛṣaya ucu (!) ||

adyaprabhṛtī naḥ sūta tvam ācāryyaḥ pitā guruḥ |

avidyāyāḥ paraṃ pāraṃ, yasmāt tārayitāsi naḥ ||

utpādakabramhadātror ggarīyān mantrada(4)ḥ pitā |

tasmāt sūtātmaja tvattaḥ satyo nānyo sti no guruḥ ||

ityuktvā prayayuḥ sarvve sāyaṃ sandhyām upāsituṃ |

stuvantaḥ sūtaputraṃ te, santuṣṭā gautamītaṭaṃ || (fol. 28r3–4)

Colophon

iti śrīpadmapurāṇe śivagītāsūpaniṣatsu bramhavidhyāyāṃ yogaśāstre śivarāmasamvāde ṣoḍaśo ʼdhyāyaḥ || 16 || || || samvat 780 jyeṣṭha (6) vadi 1 bṛhaspativāra śivagītā saṃpūrṇa dhunakā dina riṣirtti (!) rāmacandra śubham astu sarvvadā kalyāna || || ||

(7) ❖ yādreṣṭhaṃ puṣṭakaṃ dreṣṭaṃ, tādreṣṭaṃ liṣitaṃ mayā | (!)

yadi śuddhaṃ aśuddhaṃ vā, mama doṣa na dīyate || ||  (!) (fol. 28r5–7)

Microfilm Details

Reel No. B 80/12

Date of Filming not indicated

Exposures 30

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp.3

Catalogued by MS

Date 21-11-2006

Bibliography